Mahishasura Mardini Stotram (Hindi) – महिषासुर मर्दिनी स्तोत्र

Mahishasura Mardini Stotram (Hindi) – महिषासुर मर्दिनी स्तोत्र

महिषासुर मर्दिनी स्तोत्र ==================== श्री गणेशाय नमः अयि गिरिनंदिनि नंदितमेदिनि विश्वविनोदिनि नंदनुते गिरिवर विंध्य शिरोधिनिवासिनि विष्णुविलासिनि जिष्णुनुते | भगवति हे शितिकण्ठकुटुंबिनि भूरि कुटुंबिनि भूरि कृते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ||...
Argala Stotram in Sanskrit – अर्गलास्तोत्रम् – जयन्ती मङ्गला काली

Argala Stotram in Sanskrit – अर्गलास्तोत्रम् – जयन्ती मङ्गला काली

जय त्वं देवि चामुण्डे जय भूतापहारिणि । जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥१॥ जयन्ती मङ्गला काली भद्रकाली कपालिनी । दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥२॥ मधुकैटभविध्वंसि विधातृवरदे नमः । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥३॥ महिषासुरनिर्नाशि...
Shiva Shakti

Shiva Shakti

In the Hinduism, the whole universe is perceived as being created, penetrated and sustained by two fundamental forces, which are permanently in a perfect, indestructible union. These forces or universal aspects are called Shiva and Shakti. The ten hands of the...